कृदन्तरूपाणि - नि + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिरङ्गयिषणम्
अनीयर्
निरिरङ्गयिषणीयः - निरिरङ्गयिषणीया
ण्वुल्
निरिरङ्गयिषकः - निरिरङ्गयिषिका
तुमुँन्
निरिरङ्गयिषितुम्
तव्य
निरिरङ्गयिषितव्यः - निरिरङ्गयिषितव्या
तृच्
निरिरङ्गयिषिता - निरिरङ्गयिषित्री
ल्यप्
निरिरङ्गयिष्य
क्तवतुँ
निरिरङ्गयिषितवान् - निरिरङ्गयिषितवती
क्त
निरिरङ्गयिषितः - निरिरङ्गयिषिता
शतृँ
निरिरङ्गयिषन् - निरिरङ्गयिषन्ती
शानच्
निरिरङ्गयिषमाणः - निरिरङ्गयिषमाणा
यत्
निरिरङ्गयिष्यः - निरिरङ्गयिष्या
अच्
निरिरङ्गयिषः - निरिरङ्गयिषा
घञ्
निरिरङ्गयिषः
निरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः