कृदन्तरूपाणि - अधि + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरिरङ्गयिषणम्
अनीयर्
अधिरिरङ्गयिषणीयः - अधिरिरङ्गयिषणीया
ण्वुल्
अधिरिरङ्गयिषकः - अधिरिरङ्गयिषिका
तुमुँन्
अधिरिरङ्गयिषितुम्
तव्य
अधिरिरङ्गयिषितव्यः - अधिरिरङ्गयिषितव्या
तृच्
अधिरिरङ्गयिषिता - अधिरिरङ्गयिषित्री
ल्यप्
अधिरिरङ्गयिष्य
क्तवतुँ
अधिरिरङ्गयिषितवान् - अधिरिरङ्गयिषितवती
क्त
अधिरिरङ्गयिषितः - अधिरिरङ्गयिषिता
शतृँ
अधिरिरङ्गयिषन् - अधिरिरङ्गयिषन्ती
शानच्
अधिरिरङ्गयिषमाणः - अधिरिरङ्गयिषमाणा
यत्
अधिरिरङ्गयिष्यः - अधिरिरङ्गयिष्या
अच्
अधिरिरङ्गयिषः - अधिरिरङ्गयिषा
घञ्
अधिरिरङ्गयिषः
अधिरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः