कृदन्तरूपाणि - उप + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरिरङ्गयिषणम्
अनीयर्
उपरिरङ्गयिषणीयः - उपरिरङ्गयिषणीया
ण्वुल्
उपरिरङ्गयिषकः - उपरिरङ्गयिषिका
तुमुँन्
उपरिरङ्गयिषितुम्
तव्य
उपरिरङ्गयिषितव्यः - उपरिरङ्गयिषितव्या
तृच्
उपरिरङ्गयिषिता - उपरिरङ्गयिषित्री
ल्यप्
उपरिरङ्गयिष्य
क्तवतुँ
उपरिरङ्गयिषितवान् - उपरिरङ्गयिषितवती
क्त
उपरिरङ्गयिषितः - उपरिरङ्गयिषिता
शतृँ
उपरिरङ्गयिषन् - उपरिरङ्गयिषन्ती
शानच्
उपरिरङ्गयिषमाणः - उपरिरङ्गयिषमाणा
यत्
उपरिरङ्गयिष्यः - उपरिरङ्गयिष्या
अच्
उपरिरङ्गयिषः - उपरिरङ्गयिषा
घञ्
उपरिरङ्गयिषः
उपरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः