कृदन्तरूपाणि - प्र + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररिरङ्गयिषणम्
अनीयर्
प्ररिरङ्गयिषणीयः - प्ररिरङ्गयिषणीया
ण्वुल्
प्ररिरङ्गयिषकः - प्ररिरङ्गयिषिका
तुमुँन्
प्ररिरङ्गयिषितुम्
तव्य
प्ररिरङ्गयिषितव्यः - प्ररिरङ्गयिषितव्या
तृच्
प्ररिरङ्गयिषिता - प्ररिरङ्गयिषित्री
ल्यप्
प्ररिरङ्गयिष्य
क्तवतुँ
प्ररिरङ्गयिषितवान् - प्ररिरङ्गयिषितवती
क्त
प्ररिरङ्गयिषितः - प्ररिरङ्गयिषिता
शतृँ
प्ररिरङ्गयिषन् - प्ररिरङ्गयिषन्ती
शानच्
प्ररिरङ्गयिषमाणः - प्ररिरङ्गयिषमाणा
यत्
प्ररिरङ्गयिष्यः - प्ररिरङ्गयिष्या
अच्
प्ररिरङ्गयिषः - प्ररिरङ्गयिषा
घञ्
प्ररिरङ्गयिषः
प्ररिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः