कृदन्तरूपाणि - अनु + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरिरङ्गयिषणम्
अनीयर्
अनुरिरङ्गयिषणीयः - अनुरिरङ्गयिषणीया
ण्वुल्
अनुरिरङ्गयिषकः - अनुरिरङ्गयिषिका
तुमुँन्
अनुरिरङ्गयिषितुम्
तव्य
अनुरिरङ्गयिषितव्यः - अनुरिरङ्गयिषितव्या
तृच्
अनुरिरङ्गयिषिता - अनुरिरङ्गयिषित्री
ल्यप्
अनुरिरङ्गयिष्य
क्तवतुँ
अनुरिरङ्गयिषितवान् - अनुरिरङ्गयिषितवती
क्त
अनुरिरङ्गयिषितः - अनुरिरङ्गयिषिता
शतृँ
अनुरिरङ्गयिषन् - अनुरिरङ्गयिषन्ती
शानच्
अनुरिरङ्गयिषमाणः - अनुरिरङ्गयिषमाणा
यत्
अनुरिरङ्गयिष्यः - अनुरिरङ्गयिष्या
अच्
अनुरिरङ्गयिषः - अनुरिरङ्गयिषा
घञ्
अनुरिरङ्गयिषः
अनुरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः