कृदन्तरूपाणि - अव + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरिरङ्गयिषणम्
अनीयर्
अवरिरङ्गयिषणीयः - अवरिरङ्गयिषणीया
ण्वुल्
अवरिरङ्गयिषकः - अवरिरङ्गयिषिका
तुमुँन्
अवरिरङ्गयिषितुम्
तव्य
अवरिरङ्गयिषितव्यः - अवरिरङ्गयिषितव्या
तृच्
अवरिरङ्गयिषिता - अवरिरङ्गयिषित्री
ल्यप्
अवरिरङ्गयिष्य
क्तवतुँ
अवरिरङ्गयिषितवान् - अवरिरङ्गयिषितवती
क्त
अवरिरङ्गयिषितः - अवरिरङ्गयिषिता
शतृँ
अवरिरङ्गयिषन् - अवरिरङ्गयिषन्ती
शानच्
अवरिरङ्गयिषमाणः - अवरिरङ्गयिषमाणा
यत्
अवरिरङ्गयिष्यः - अवरिरङ्गयिष्या
अच्
अवरिरङ्गयिषः - अवरिरङ्गयिषा
घञ्
अवरिरङ्गयिषः
अवरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः