कृदन्तरूपाणि - अति + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिरिरङ्गयिषणम्
अनीयर्
अतिरिरङ्गयिषणीयः - अतिरिरङ्गयिषणीया
ण्वुल्
अतिरिरङ्गयिषकः - अतिरिरङ्गयिषिका
तुमुँन्
अतिरिरङ्गयिषितुम्
तव्य
अतिरिरङ्गयिषितव्यः - अतिरिरङ्गयिषितव्या
तृच्
अतिरिरङ्गयिषिता - अतिरिरङ्गयिषित्री
ल्यप्
अतिरिरङ्गयिष्य
क्तवतुँ
अतिरिरङ्गयिषितवान् - अतिरिरङ्गयिषितवती
क्त
अतिरिरङ्गयिषितः - अतिरिरङ्गयिषिता
शतृँ
अतिरिरङ्गयिषन् - अतिरिरङ्गयिषन्ती
शानच्
अतिरिरङ्गयिषमाणः - अतिरिरङ्गयिषमाणा
यत्
अतिरिरङ्गयिष्यः - अतिरिरङ्गयिष्या
अच्
अतिरिरङ्गयिषः - अतिरिरङ्गयिषा
घञ्
अतिरिरङ्गयिषः
अतिरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः