कृदन्तरूपाणि - प्रति + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिरङ्गयिषणम्
अनीयर्
प्रतिरिरङ्गयिषणीयः - प्रतिरिरङ्गयिषणीया
ण्वुल्
प्रतिरिरङ्गयिषकः - प्रतिरिरङ्गयिषिका
तुमुँन्
प्रतिरिरङ्गयिषितुम्
तव्य
प्रतिरिरङ्गयिषितव्यः - प्रतिरिरङ्गयिषितव्या
तृच्
प्रतिरिरङ्गयिषिता - प्रतिरिरङ्गयिषित्री
ल्यप्
प्रतिरिरङ्गयिष्य
क्तवतुँ
प्रतिरिरङ्गयिषितवान् - प्रतिरिरङ्गयिषितवती
क्त
प्रतिरिरङ्गयिषितः - प्रतिरिरङ्गयिषिता
शतृँ
प्रतिरिरङ्गयिषन् - प्रतिरिरङ्गयिषन्ती
शानच्
प्रतिरिरङ्गयिषमाणः - प्रतिरिरङ्गयिषमाणा
यत्
प्रतिरिरङ्गयिष्यः - प्रतिरिरङ्गयिष्या
अच्
प्रतिरिरङ्गयिषः - प्रतिरिरङ्गयिषा
घञ्
प्रतिरिरङ्गयिषः
प्रतिरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः