कृदन्तरूपाणि - अभि + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरिरङ्गयिषणम्
अनीयर्
अभिरिरङ्गयिषणीयः - अभिरिरङ्गयिषणीया
ण्वुल्
अभिरिरङ्गयिषकः - अभिरिरङ्गयिषिका
तुमुँन्
अभिरिरङ्गयिषितुम्
तव्य
अभिरिरङ्गयिषितव्यः - अभिरिरङ्गयिषितव्या
तृच्
अभिरिरङ्गयिषिता - अभिरिरङ्गयिषित्री
ल्यप्
अभिरिरङ्गयिष्य
क्तवतुँ
अभिरिरङ्गयिषितवान् - अभिरिरङ्गयिषितवती
क्त
अभिरिरङ्गयिषितः - अभिरिरङ्गयिषिता
शतृँ
अभिरिरङ्गयिषन् - अभिरिरङ्गयिषन्ती
शानच्
अभिरिरङ्गयिषमाणः - अभिरिरङ्गयिषमाणा
यत्
अभिरिरङ्गयिष्यः - अभिरिरङ्गयिष्या
अच्
अभिरिरङ्गयिषः - अभिरिरङ्गयिषा
घञ्
अभिरिरङ्गयिषः
अभिरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः