कृदन्तरूपाणि - वि + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरिरङ्गयिषणम्
अनीयर्
विरिरङ्गयिषणीयः - विरिरङ्गयिषणीया
ण्वुल्
विरिरङ्गयिषकः - विरिरङ्गयिषिका
तुमुँन्
विरिरङ्गयिषितुम्
तव्य
विरिरङ्गयिषितव्यः - विरिरङ्गयिषितव्या
तृच्
विरिरङ्गयिषिता - विरिरङ्गयिषित्री
ल्यप्
विरिरङ्गयिष्य
क्तवतुँ
विरिरङ्गयिषितवान् - विरिरङ्गयिषितवती
क्त
विरिरङ्गयिषितः - विरिरङ्गयिषिता
शतृँ
विरिरङ्गयिषन् - विरिरङ्गयिषन्ती
शानच्
विरिरङ्गयिषमाणः - विरिरङ्गयिषमाणा
यत्
विरिरङ्गयिष्यः - विरिरङ्गयिष्या
अच्
विरिरङ्गयिषः - विरिरङ्गयिषा
घञ्
विरिरङ्गयिषः
विरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः