कृदन्तरूपाणि - सम् + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तर्हणम् / संतर्हणम्
अनीयर्
सन्तर्हणीयः / संतर्हणीयः - सन्तर्हणीया / संतर्हणीया
ण्वुल्
सन्तर्हकः / संतर्हकः - सन्तर्हिका / संतर्हिका
तुमुँन्
सन्तर्हयितुम् / संतर्हयितुम्
तव्य
सन्तर्हयितव्यः / संतर्हयितव्यः - सन्तर्हयितव्या / संतर्हयितव्या
तृच्
सन्तर्हयिता / संतर्हयिता - सन्तर्हयित्री / संतर्हयित्री
ल्यप्
सन्तर्ह्य / संतर्ह्य
क्तवतुँ
सन्तर्हितवान् / संतर्हितवान् - सन्तर्हितवती / संतर्हितवती
क्त
सन्तर्हितः / संतर्हितः - सन्तर्हिता / संतर्हिता
शतृँ
सन्तर्हयन् / संतर्हयन् - सन्तर्हयन्ती / संतर्हयन्ती
शानच्
सन्तर्हयमाणः / संतर्हयमाणः - सन्तर्हयमाणा / संतर्हयमाणा
यत्
सन्तर्ह्यः / संतर्ह्यः - सन्तर्ह्या / संतर्ह्या
अच्
सन्तर्हः / संतर्हः - सन्तर्हा - संतर्हा
युच्
सन्तर्हणा / संतर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः