कृदन्तरूपाणि - परि + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितर्हणम्
अनीयर्
परितर्हणीयः - परितर्हणीया
ण्वुल्
परितर्हकः - परितर्हिका
तुमुँन्
परितर्हयितुम्
तव्य
परितर्हयितव्यः - परितर्हयितव्या
तृच्
परितर्हयिता - परितर्हयित्री
ल्यप्
परितर्ह्य
क्तवतुँ
परितर्हितवान् - परितर्हितवती
क्त
परितर्हितः - परितर्हिता
शतृँ
परितर्हयन् - परितर्हयन्ती
शानच्
परितर्हयमाणः - परितर्हयमाणा
यत्
परितर्ह्यः - परितर्ह्या
अच्
परितर्हः - परितर्हा
युच्
परितर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः