कृदन्तरूपाणि - परि + तृह् + यङ् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितरीतृहणम्
अनीयर्
परितरीतृहणीयः - परितरीतृहणीया
ण्वुल्
परितरीतृहकः - परितरीतृहिका
तुमुँन्
परितरीतृहितुम्
तव्य
परितरीतृहितव्यः - परितरीतृहितव्या
तृच्
परितरीतृहिता - परितरीतृहित्री
ल्यप्
परितरीतृह्य
क्तवतुँ
परितरीतृहितवान् - परितरीतृहितवती
क्त
परितरीतृहितः - परितरीतृहिता
शानच्
परितरीतृह्यमाणः - परितरीतृह्यमाणा
यत्
परितरीतृह्यः - परितरीतृह्या
घञ्
परितरीतृहः
परितरीतृहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः