कृदन्तरूपाणि - दुर् + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तर्हणम्
अनीयर्
दुस्तर्हणीयः - दुस्तर्हणीया
ण्वुल्
दुस्तर्हकः - दुस्तर्हिका
तुमुँन्
दुस्तर्हयितुम्
तव्य
दुस्तर्हयितव्यः - दुस्तर्हयितव्या
तृच्
दुस्तर्हयिता - दुस्तर्हयित्री
ल्यप्
दुस्तर्ह्य
क्तवतुँ
दुस्तर्हितवान् - दुस्तर्हितवती
क्त
दुस्तर्हितः - दुस्तर्हिता
शतृँ
दुस्तर्हयन् - दुस्तर्हयन्ती
शानच्
दुस्तर्हयमाणः - दुस्तर्हयमाणा
यत्
दुस्तर्ह्यः - दुस्तर्ह्या
अच्
दुस्तर्हः - दुस्तर्हा
युच्
दुस्तर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः