कृदन्तरूपाणि - अधि + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितर्हणम्
अनीयर्
अधितर्हणीयः - अधितर्हणीया
ण्वुल्
अधितर्हकः - अधितर्हिका
तुमुँन्
अधितर्हयितुम्
तव्य
अधितर्हयितव्यः - अधितर्हयितव्या
तृच्
अधितर्हयिता - अधितर्हयित्री
ल्यप्
अधितर्ह्य
क्तवतुँ
अधितर्हितवान् - अधितर्हितवती
क्त
अधितर्हितः - अधितर्हिता
शतृँ
अधितर्हयन् - अधितर्हयन्ती
शानच्
अधितर्हयमाणः - अधितर्हयमाणा
यत्
अधितर्ह्यः - अधितर्ह्या
अच्
अधितर्हः - अधितर्हा
युच्
अधितर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः