कृदन्तरूपाणि - परा + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातर्हणम्
अनीयर्
परातर्हणीयः - परातर्हणीया
ण्वुल्
परातर्हकः - परातर्हिका
तुमुँन्
परातर्हयितुम्
तव्य
परातर्हयितव्यः - परातर्हयितव्या
तृच्
परातर्हयिता - परातर्हयित्री
ल्यप्
परातर्ह्य
क्तवतुँ
परातर्हितवान् - परातर्हितवती
क्त
परातर्हितः - परातर्हिता
शतृँ
परातर्हयन् - परातर्हयन्ती
शानच्
परातर्हयमाणः - परातर्हयमाणा
यत्
परातर्ह्यः - परातर्ह्या
अच्
परातर्हः - परातर्हा
युच्
परातर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः