कृदन्तरूपाणि - निस् + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तर्हणम्
अनीयर्
निस्तर्हणीयः - निस्तर्हणीया
ण्वुल्
निस्तर्हकः - निस्तर्हिका
तुमुँन्
निस्तर्हयितुम्
तव्य
निस्तर्हयितव्यः - निस्तर्हयितव्या
तृच्
निस्तर्हयिता - निस्तर्हयित्री
ल्यप्
निस्तर्ह्य
क्तवतुँ
निस्तर्हितवान् - निस्तर्हितवती
क्त
निस्तर्हितः - निस्तर्हिता
शतृँ
निस्तर्हयन् - निस्तर्हयन्ती
शानच्
निस्तर्हयमाणः - निस्तर्हयमाणा
यत्
निस्तर्ह्यः - निस्तर्ह्या
अच्
निस्तर्हः - निस्तर्हा
युच्
निस्तर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः