कृदन्तरूपाणि - अभि + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितर्हणम्
अनीयर्
अभितर्हणीयः - अभितर्हणीया
ण्वुल्
अभितर्हकः - अभितर्हिका
तुमुँन्
अभितर्हयितुम्
तव्य
अभितर्हयितव्यः - अभितर्हयितव्या
तृच्
अभितर्हयिता - अभितर्हयित्री
ल्यप्
अभितर्ह्य
क्तवतुँ
अभितर्हितवान् - अभितर्हितवती
क्त
अभितर्हितः - अभितर्हिता
शतृँ
अभितर्हयन् - अभितर्हयन्ती
शानच्
अभितर्हयमाणः - अभितर्हयमाणा
यत्
अभितर्ह्यः - अभितर्ह्या
अच्
अभितर्हः - अभितर्हा
युच्
अभितर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः