कृदन्तरूपाणि - अभि + तृह् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितर्हणम्
अनीयर्
अभितर्हणीयः - अभितर्हणीया
ण्वुल्
अभितर्हकः - अभितर्हिका
तुमुँन्
अभितर्हितुम्
तव्य
अभितर्हितव्यः - अभितर्हितव्या
तृच्
अभितर्हिता - अभितर्हित्री
ल्यप्
अभितृह्य
क्तवतुँ
अभितृहितवान् - अभितृहितवती
क्त
अभितृहितः - अभितृहिता
शतृँ
अभितृंहन् - अभितृंहती
क्यप्
अभितृह्यः - अभितृह्या
घञ्
अभितर्हः
अभितृहः - अभितृहा
क्तिन्
अभितृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः