कृदन्तरूपाणि - प्र + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतर्हणम्
अनीयर्
प्रतर्हणीयः - प्रतर्हणीया
ण्वुल्
प्रतर्हकः - प्रतर्हिका
तुमुँन्
प्रतर्हयितुम्
तव्य
प्रतर्हयितव्यः - प्रतर्हयितव्या
तृच्
प्रतर्हयिता - प्रतर्हयित्री
ल्यप्
प्रतर्ह्य
क्तवतुँ
प्रतर्हितवान् - प्रतर्हितवती
क्त
प्रतर्हितः - प्रतर्हिता
शतृँ
प्रतर्हयन् - प्रतर्हयन्ती
शानच्
प्रतर्हयमाणः - प्रतर्हयमाणा
यत्
प्रतर्ह्यः - प्रतर्ह्या
अच्
प्रतर्हः - प्रतर्हा
युच्
प्रतर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः