कृदन्तरूपाणि - प्र + तृह् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतर्हणम्
अनीयर्
प्रतर्हणीयः - प्रतर्हणीया
ण्वुल्
प्रतर्हकः - प्रतर्हिका
तुमुँन्
प्रतर्हितुम्
तव्य
प्रतर्हितव्यः - प्रतर्हितव्या
तृच्
प्रतर्हिता - प्रतर्हित्री
ल्यप्
प्रतृह्य
क्तवतुँ
प्रतृहितवान् - प्रतृहितवती
क्त
प्रतृहितः - प्रतृहिता
शतृँ
प्रतृंहन् - प्रतृंहती
क्यप्
प्रतृह्यः - प्रतृह्या
घञ्
प्रतर्हः
प्रतृहः - प्रतृहा
क्तिन्
प्रतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः