कृदन्तरूपाणि - प्रति + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्हणम्
अनीयर्
प्रतितर्हणीयः - प्रतितर्हणीया
ण्वुल्
प्रतितर्हकः - प्रतितर्हिका
तुमुँन्
प्रतितर्हयितुम्
तव्य
प्रतितर्हयितव्यः - प्रतितर्हयितव्या
तृच्
प्रतितर्हयिता - प्रतितर्हयित्री
ल्यप्
प्रतितर्ह्य
क्तवतुँ
प्रतितर्हितवान् - प्रतितर्हितवती
क्त
प्रतितर्हितः - प्रतितर्हिता
शतृँ
प्रतितर्हयन् - प्रतितर्हयन्ती
शानच्
प्रतितर्हयमाणः - प्रतितर्हयमाणा
यत्
प्रतितर्ह्यः - प्रतितर्ह्या
अच्
प्रतितर्हः - प्रतितर्हा
युच्
प्रतितर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः