कृदन्तरूपाणि - प्रति + तृह् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्हणम्
अनीयर्
प्रतितर्हणीयः - प्रतितर्हणीया
ण्वुल्
प्रतितर्हकः - प्रतितर्हिका
तुमुँन्
प्रतितर्हितुम्
तव्य
प्रतितर्हितव्यः - प्रतितर्हितव्या
तृच्
प्रतितर्हिता - प्रतितर्हित्री
ल्यप्
प्रतितृह्य
क्तवतुँ
प्रतितृहितवान् - प्रतितृहितवती
क्त
प्रतितृहितः - प्रतितृहिता
शतृँ
प्रतितृंहन् - प्रतितृंहती
क्यप्
प्रतितृह्यः - प्रतितृह्या
घञ्
प्रतितर्हः
प्रतितृहः - प्रतितृहा
क्तिन्
प्रतितृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः