कृदन्तरूपाणि - सम् + तृह् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तर्हणम् / संतर्हणम्
अनीयर्
सन्तर्हणीयः / संतर्हणीयः - सन्तर्हणीया / संतर्हणीया
ण्वुल्
सन्तर्हकः / संतर्हकः - सन्तर्हिका / संतर्हिका
तुमुँन्
सन्तर्हितुम् / संतर्हितुम्
तव्य
सन्तर्हितव्यः / संतर्हितव्यः - सन्तर्हितव्या / संतर्हितव्या
तृच्
सन्तर्हिता / संतर्हिता - सन्तर्हित्री / संतर्हित्री
ल्यप्
सन्तृह्य / संतृह्य
क्तवतुँ
सन्तृहितवान् / संतृहितवान् - सन्तृहितवती / संतृहितवती
क्त
सन्तृहितः / संतृहितः - सन्तृहिता / संतृहिता
शतृँ
सन्तृंहन् / संतृंहन् - सन्तृंहती / संतृंहती
क्यप्
सन्तृह्यः / संतृह्यः - सन्तृह्या / संतृह्या
घञ्
सन्तर्हः / संतर्हः
सन्तृहः / संतृहः - सन्तृहा / संतृहा
क्तिन्
सन्तृढिः / संतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः