कृदन्तरूपाणि - नि + तृह् + णिच् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितर्हणम्
अनीयर्
नितर्हणीयः - नितर्हणीया
ण्वुल्
नितर्हकः - नितर्हिका
तुमुँन्
नितर्हयितुम्
तव्य
नितर्हयितव्यः - नितर्हयितव्या
तृच्
नितर्हयिता - नितर्हयित्री
ल्यप्
नितर्ह्य
क्तवतुँ
नितर्हितवान् - नितर्हितवती
क्त
नितर्हितः - नितर्हिता
शतृँ
नितर्हयन् - नितर्हयन्ती
शानच्
नितर्हयमाणः - नितर्हयमाणा
यत्
नितर्ह्यः - नितर्ह्या
अच्
नितर्हः - नितर्हा
युच्
नितर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः