कृदन्तरूपाणि - वि + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसुस्रोकिषणम्
अनीयर्
विसुस्रोकिषणीयः - विसुस्रोकिषणीया
ण्वुल्
विसुस्रोकिषकः - विसुस्रोकिषिका
तुमुँन्
विसुस्रोकिषितुम्
तव्य
विसुस्रोकिषितव्यः - विसुस्रोकिषितव्या
तृच्
विसुस्रोकिषिता - विसुस्रोकिषित्री
ल्यप्
विसुस्रोकिष्य
क्तवतुँ
विसुस्रोकिषितवान् - विसुस्रोकिषितवती
क्त
विसुस्रोकिषितः - विसुस्रोकिषिता
शानच्
विसुस्रोकिषमाणः - विसुस्रोकिषमाणा
यत्
विसुस्रोकिष्यः - विसुस्रोकिष्या
अच्
विसुस्रोकिषः - विसुस्रोकिषा
घञ्
विसुस्रोकिषः
विसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः