कृदन्तरूपाणि - नि + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसुस्रोकिषणम्
अनीयर्
निसुस्रोकिषणीयः - निसुस्रोकिषणीया
ण्वुल्
निसुस्रोकिषकः - निसुस्रोकिषिका
तुमुँन्
निसुस्रोकिषितुम्
तव्य
निसुस्रोकिषितव्यः - निसुस्रोकिषितव्या
तृच्
निसुस्रोकिषिता - निसुस्रोकिषित्री
ल्यप्
निसुस्रोकिष्य
क्तवतुँ
निसुस्रोकिषितवान् - निसुस्रोकिषितवती
क्त
निसुस्रोकिषितः - निसुस्रोकिषिता
शानच्
निसुस्रोकिषमाणः - निसुस्रोकिषमाणा
यत्
निसुस्रोकिष्यः - निसुस्रोकिष्या
अच्
निसुस्रोकिषः - निसुस्रोकिषा
घञ्
निसुस्रोकिषः
निसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः