कृदन्तरूपाणि - नि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्रोकणम्
अनीयर्
निस्रोकणीयः - निस्रोकणीया
ण्वुल्
निस्रोककः - निस्रोकिका
तुमुँन्
निस्रोकितुम्
तव्य
निस्रोकितव्यः - निस्रोकितव्या
तृच्
निस्रोकिता - निस्रोकित्री
ल्यप्
निस्रोक्य
क्तवतुँ
निस्रोकितवान् - निस्रोकितवती
क्त
निस्रोकितः - निस्रोकिता
शानच्
निस्रोकमाणः - निस्रोकमाणा
ण्यत्
निस्रोक्यः - निस्रोक्या
अच्
निस्रोकः - निस्रोका
घञ्
निस्रोकः
निस्रोका


सनादि प्रत्ययाः

उपसर्गाः