कृदन्तरूपाणि - उत् + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्स्रोकणम्
अनीयर्
उत्स्रोकणीयः - उत्स्रोकणीया
ण्वुल्
उत्स्रोककः - उत्स्रोकिका
तुमुँन्
उत्स्रोकितुम्
तव्य
उत्स्रोकितव्यः - उत्स्रोकितव्या
तृच्
उत्स्रोकिता - उत्स्रोकित्री
ल्यप्
उत्स्रोक्य
क्तवतुँ
उत्स्रोकितवान् - उत्स्रोकितवती
क्त
उत्स्रोकितः - उत्स्रोकिता
शानच्
उत्स्रोकमाणः - उत्स्रोकमाणा
ण्यत्
उत्स्रोक्यः - उत्स्रोक्या
अच्
उत्स्रोकः - उत्स्रोका
घञ्
उत्स्रोकः
उत्स्रोका


सनादि प्रत्ययाः

उपसर्गाः