कृदन्तरूपाणि - परि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्रोकणम्
अनीयर्
परिस्रोकणीयः - परिस्रोकणीया
ण्वुल्
परिस्रोककः - परिस्रोकिका
तुमुँन्
परिस्रोकितुम्
तव्य
परिस्रोकितव्यः - परिस्रोकितव्या
तृच्
परिस्रोकिता - परिस्रोकित्री
ल्यप्
परिस्रोक्य
क्तवतुँ
परिस्रोकितवान् - परिस्रोकितवती
क्त
परिस्रोकितः - परिस्रोकिता
शानच्
परिस्रोकमाणः - परिस्रोकमाणा
ण्यत्
परिस्रोक्यः - परिस्रोक्या
अच्
परिस्रोकः - परिस्रोका
घञ्
परिस्रोकः
परिस्रोका


सनादि प्रत्ययाः

उपसर्गाः