कृदन्तरूपाणि - अभि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्रोकणम्
अनीयर्
अभिस्रोकणीयः - अभिस्रोकणीया
ण्वुल्
अभिस्रोककः - अभिस्रोकिका
तुमुँन्
अभिस्रोकितुम्
तव्य
अभिस्रोकितव्यः - अभिस्रोकितव्या
तृच्
अभिस्रोकिता - अभिस्रोकित्री
ल्यप्
अभिस्रोक्य
क्तवतुँ
अभिस्रोकितवान् - अभिस्रोकितवती
क्त
अभिस्रोकितः - अभिस्रोकिता
शानच्
अभिस्रोकमाणः - अभिस्रोकमाणा
ण्यत्
अभिस्रोक्यः - अभिस्रोक्या
अच्
अभिस्रोकः - अभिस्रोका
घञ्
अभिस्रोकः
अभिस्रोका


सनादि प्रत्ययाः

उपसर्गाः