कृदन्तरूपाणि - अव + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्रोकणम्
अनीयर्
अवस्रोकणीयः - अवस्रोकणीया
ण्वुल्
अवस्रोककः - अवस्रोकिका
तुमुँन्
अवस्रोकितुम्
तव्य
अवस्रोकितव्यः - अवस्रोकितव्या
तृच्
अवस्रोकिता - अवस्रोकित्री
ल्यप्
अवस्रोक्य
क्तवतुँ
अवस्रोकितवान् - अवस्रोकितवती
क्त
अवस्रोकितः - अवस्रोकिता
शानच्
अवस्रोकमाणः - अवस्रोकमाणा
ण्यत्
अवस्रोक्यः - अवस्रोक्या
अच्
अवस्रोकः - अवस्रोका
घञ्
अवस्रोकः
अवस्रोका


सनादि प्रत्ययाः

उपसर्गाः