कृदन्तरूपाणि - उत् + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्सुस्रोकिषणम्
अनीयर्
उत्सुस्रोकिषणीयः - उत्सुस्रोकिषणीया
ण्वुल्
उत्सुस्रोकिषकः - उत्सुस्रोकिषिका
तुमुँन्
उत्सुस्रोकिषितुम्
तव्य
उत्सुस्रोकिषितव्यः - उत्सुस्रोकिषितव्या
तृच्
उत्सुस्रोकिषिता - उत्सुस्रोकिषित्री
ल्यप्
उत्सुस्रोकिष्य
क्तवतुँ
उत्सुस्रोकिषितवान् - उत्सुस्रोकिषितवती
क्त
उत्सुस्रोकिषितः - उत्सुस्रोकिषिता
शानच्
उत्सुस्रोकिषमाणः - उत्सुस्रोकिषमाणा
यत्
उत्सुस्रोकिष्यः - उत्सुस्रोकिष्या
अच्
उत्सुस्रोकिषः - उत्सुस्रोकिषा
घञ्
उत्सुस्रोकिषः
उत्सुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः