कृदन्तरूपाणि - आङ् + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसुस्रोकिषणम्
अनीयर्
आसुस्रोकिषणीयः - आसुस्रोकिषणीया
ण्वुल्
आसुस्रोकिषकः - आसुस्रोकिषिका
तुमुँन्
आसुस्रोकिषितुम्
तव्य
आसुस्रोकिषितव्यः - आसुस्रोकिषितव्या
तृच्
आसुस्रोकिषिता - आसुस्रोकिषित्री
ल्यप्
आसुस्रोकिष्य
क्तवतुँ
आसुस्रोकिषितवान् - आसुस्रोकिषितवती
क्त
आसुस्रोकिषितः - आसुस्रोकिषिता
शानच्
आसुस्रोकिषमाणः - आसुस्रोकिषमाणा
यत्
आसुस्रोकिष्यः - आसुस्रोकिष्या
अच्
आसुस्रोकिषः - आसुस्रोकिषा
घञ्
आसुस्रोकिषः
आसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः