कृदन्तरूपाणि - प्रति + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसुस्रोकिषणम्
अनीयर्
प्रतिसुस्रोकिषणीयः - प्रतिसुस्रोकिषणीया
ण्वुल्
प्रतिसुस्रोकिषकः - प्रतिसुस्रोकिषिका
तुमुँन्
प्रतिसुस्रोकिषितुम्
तव्य
प्रतिसुस्रोकिषितव्यः - प्रतिसुस्रोकिषितव्या
तृच्
प्रतिसुस्रोकिषिता - प्रतिसुस्रोकिषित्री
ल्यप्
प्रतिसुस्रोकिष्य
क्तवतुँ
प्रतिसुस्रोकिषितवान् - प्रतिसुस्रोकिषितवती
क्त
प्रतिसुस्रोकिषितः - प्रतिसुस्रोकिषिता
शानच्
प्रतिसुस्रोकिषमाणः - प्रतिसुस्रोकिषमाणा
यत्
प्रतिसुस्रोकिष्यः - प्रतिसुस्रोकिष्या
अच्
प्रतिसुस्रोकिषः - प्रतिसुस्रोकिषा
घञ्
प्रतिसुस्रोकिषः
प्रतिसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः