कृदन्तरूपाणि - अपि + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिसुस्रोकिषणम्
अनीयर्
अपिसुस्रोकिषणीयः - अपिसुस्रोकिषणीया
ण्वुल्
अपिसुस्रोकिषकः - अपिसुस्रोकिषिका
तुमुँन्
अपिसुस्रोकिषितुम्
तव्य
अपिसुस्रोकिषितव्यः - अपिसुस्रोकिषितव्या
तृच्
अपिसुस्रोकिषिता - अपिसुस्रोकिषित्री
ल्यप्
अपिसुस्रोकिष्य
क्तवतुँ
अपिसुस्रोकिषितवान् - अपिसुस्रोकिषितवती
क्त
अपिसुस्रोकिषितः - अपिसुस्रोकिषिता
शानच्
अपिसुस्रोकिषमाणः - अपिसुस्रोकिषमाणा
यत्
अपिसुस्रोकिष्यः - अपिसुस्रोकिष्या
अच्
अपिसुस्रोकिषः - अपिसुस्रोकिषा
घञ्
अपिसुस्रोकिषः
अपिसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः