कृदन्तरूपाणि - अधि + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसुस्रोकिषणम्
अनीयर्
अधिसुस्रोकिषणीयः - अधिसुस्रोकिषणीया
ण्वुल्
अधिसुस्रोकिषकः - अधिसुस्रोकिषिका
तुमुँन्
अधिसुस्रोकिषितुम्
तव्य
अधिसुस्रोकिषितव्यः - अधिसुस्रोकिषितव्या
तृच्
अधिसुस्रोकिषिता - अधिसुस्रोकिषित्री
ल्यप्
अधिसुस्रोकिष्य
क्तवतुँ
अधिसुस्रोकिषितवान् - अधिसुस्रोकिषितवती
क्त
अधिसुस्रोकिषितः - अधिसुस्रोकिषिता
शानच्
अधिसुस्रोकिषमाणः - अधिसुस्रोकिषमाणा
यत्
अधिसुस्रोकिष्यः - अधिसुस्रोकिष्या
अच्
अधिसुस्रोकिषः - अधिसुस्रोकिषा
घञ्
अधिसुस्रोकिषः
अधिसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः