कृदन्तरूपाणि - अप + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसुस्रोकिषणम्
अनीयर्
अपसुस्रोकिषणीयः - अपसुस्रोकिषणीया
ण्वुल्
अपसुस्रोकिषकः - अपसुस्रोकिषिका
तुमुँन्
अपसुस्रोकिषितुम्
तव्य
अपसुस्रोकिषितव्यः - अपसुस्रोकिषितव्या
तृच्
अपसुस्रोकिषिता - अपसुस्रोकिषित्री
ल्यप्
अपसुस्रोकिष्य
क्तवतुँ
अपसुस्रोकिषितवान् - अपसुस्रोकिषितवती
क्त
अपसुस्रोकिषितः - अपसुस्रोकिषिता
शानच्
अपसुस्रोकिषमाणः - अपसुस्रोकिषमाणा
यत्
अपसुस्रोकिष्यः - अपसुस्रोकिष्या
अच्
अपसुस्रोकिषः - अपसुस्रोकिषा
घञ्
अपसुस्रोकिषः
अपसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः