कृदन्तरूपाणि - अव + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवसुस्रोकिषणम्
अनीयर्
अवसुस्रोकिषणीयः - अवसुस्रोकिषणीया
ण्वुल्
अवसुस्रोकिषकः - अवसुस्रोकिषिका
तुमुँन्
अवसुस्रोकिषितुम्
तव्य
अवसुस्रोकिषितव्यः - अवसुस्रोकिषितव्या
तृच्
अवसुस्रोकिषिता - अवसुस्रोकिषित्री
ल्यप्
अवसुस्रोकिष्य
क्तवतुँ
अवसुस्रोकिषितवान् - अवसुस्रोकिषितवती
क्त
अवसुस्रोकिषितः - अवसुस्रोकिषिता
शानच्
अवसुस्रोकिषमाणः - अवसुस्रोकिषमाणा
यत्
अवसुस्रोकिष्यः - अवसुस्रोकिष्या
अच्
अवसुस्रोकिषः - अवसुस्रोकिषा
घञ्
अवसुस्रोकिषः
अवसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः