कृदन्तरूपाणि - अभि + स्रोक् + सन् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसुस्रोकिषणम्
अनीयर्
अभिसुस्रोकिषणीयः - अभिसुस्रोकिषणीया
ण्वुल्
अभिसुस्रोकिषकः - अभिसुस्रोकिषिका
तुमुँन्
अभिसुस्रोकिषितुम्
तव्य
अभिसुस्रोकिषितव्यः - अभिसुस्रोकिषितव्या
तृच्
अभिसुस्रोकिषिता - अभिसुस्रोकिषित्री
ल्यप्
अभिसुस्रोकिष्य
क्तवतुँ
अभिसुस्रोकिषितवान् - अभिसुस्रोकिषितवती
क्त
अभिसुस्रोकिषितः - अभिसुस्रोकिषिता
शानच्
अभिसुस्रोकिषमाणः - अभिसुस्रोकिषमाणा
यत्
अभिसुस्रोकिष्यः - अभिसुस्रोकिष्या
अच्
अभिसुस्रोकिषः - अभिसुस्रोकिषा
घञ्
अभिसुस्रोकिषः
अभिसुस्रोकिषा


सनादि प्रत्ययाः

उपसर्गाः