कृदन्तरूपाणि - अधि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्रोकणम्
अनीयर्
अधिस्रोकणीयः - अधिस्रोकणीया
ण्वुल्
अधिस्रोककः - अधिस्रोकिका
तुमुँन्
अधिस्रोकितुम्
तव्य
अधिस्रोकितव्यः - अधिस्रोकितव्या
तृच्
अधिस्रोकिता - अधिस्रोकित्री
ल्यप्
अधिस्रोक्य
क्तवतुँ
अधिस्रोकितवान् - अधिस्रोकितवती
क्त
अधिस्रोकितः - अधिस्रोकिता
शानच्
अधिस्रोकमाणः - अधिस्रोकमाणा
ण्यत्
अधिस्रोक्यः - अधिस्रोक्या
अच्
अधिस्रोकः - अधिस्रोका
घञ्
अधिस्रोकः
अधिस्रोका


सनादि प्रत्ययाः

उपसर्गाः