कृदन्तरूपाणि - आङ् + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आस्रोकणम्
अनीयर्
आस्रोकणीयः - आस्रोकणीया
ण्वुल्
आस्रोककः - आस्रोकिका
तुमुँन्
आस्रोकितुम्
तव्य
आस्रोकितव्यः - आस्रोकितव्या
तृच्
आस्रोकिता - आस्रोकित्री
ल्यप्
आस्रोक्य
क्तवतुँ
आस्रोकितवान् - आस्रोकितवती
क्त
आस्रोकितः - आस्रोकिता
शानच्
आस्रोकमाणः - आस्रोकमाणा
ण्यत्
आस्रोक्यः - आस्रोक्या
अच्
आस्रोकः - आस्रोका
घञ्
आस्रोकः
आस्रोका


सनादि प्रत्ययाः

उपसर्गाः