कृदन्तरूपाणि - वि + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्रोकणम्
अनीयर्
विस्रोकणीयः - विस्रोकणीया
ण्वुल्
विस्रोककः - विस्रोकिका
तुमुँन्
विस्रोकितुम्
तव्य
विस्रोकितव्यः - विस्रोकितव्या
तृच्
विस्रोकिता - विस्रोकित्री
ल्यप्
विस्रोक्य
क्तवतुँ
विस्रोकितवान् - विस्रोकितवती
क्त
विस्रोकितः - विस्रोकिता
शानच्
विस्रोकमाणः - विस्रोकमाणा
ण्यत्
विस्रोक्यः - विस्रोक्या
अच्
विस्रोकः - विस्रोका
घञ्
विस्रोकः
विस्रोका


सनादि प्रत्ययाः

उपसर्गाः