कृदन्तरूपाणि - वि + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितङ्गनम्
अनीयर्
वितङ्गनीयः - वितङ्गनीया
ण्वुल्
वितङ्गकः - वितङ्गिका
तुमुँन्
वितङ्गितुम्
तव्य
वितङ्गितव्यः - वितङ्गितव्या
तृच्
वितङ्गिता - वितङ्गित्री
ल्यप्
वितङ्ग्य
क्तवतुँ
वितङ्गितवान् - वितङ्गितवती
क्त
वितङ्गितः - वितङ्गिता
शतृँ
वितङ्गन् - वितङ्गन्ती
ण्यत्
वितङ्ग्यः - वितङ्ग्या
अच्
वितङ्गः - वितङ्गा
घञ्
वितङ्गः
वितङ्गा


सनादि प्रत्ययाः

उपसर्गाः