कृदन्तरूपाणि - वि + तङ्ग् + सन् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितितङ्गिषणम्
अनीयर्
वितितङ्गिषणीयः - वितितङ्गिषणीया
ण्वुल्
वितितङ्गिषकः - वितितङ्गिषिका
तुमुँन्
वितितङ्गिषितुम्
तव्य
वितितङ्गिषितव्यः - वितितङ्गिषितव्या
तृच्
वितितङ्गिषिता - वितितङ्गिषित्री
ल्यप्
वितितङ्गिष्य
क्तवतुँ
वितितङ्गिषितवान् - वितितङ्गिषितवती
क्त
वितितङ्गिषितः - वितितङ्गिषिता
शतृँ
वितितङ्गिषन् - वितितङ्गिषन्ती
यत्
वितितङ्गिष्यः - वितितङ्गिष्या
अच्
वितितङ्गिषः - वितितङ्गिषा
घञ्
वितितङ्गिषः
वितितङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः