कृदन्तरूपाणि - अति + तङ्ग् + सन् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितितङ्गिषणम्
अनीयर्
अतितितङ्गिषणीयः - अतितितङ्गिषणीया
ण्वुल्
अतितितङ्गिषकः - अतितितङ्गिषिका
तुमुँन्
अतितितङ्गिषितुम्
तव्य
अतितितङ्गिषितव्यः - अतितितङ्गिषितव्या
तृच्
अतितितङ्गिषिता - अतितितङ्गिषित्री
ल्यप्
अतितितङ्गिष्य
क्तवतुँ
अतितितङ्गिषितवान् - अतितितङ्गिषितवती
क्त
अतितितङ्गिषितः - अतितितङ्गिषिता
शतृँ
अतितितङ्गिषन् - अतितितङ्गिषन्ती
यत्
अतितितङ्गिष्यः - अतितितङ्गिष्या
अच्
अतितितङ्गिषः - अतितितङ्गिषा
घञ्
अतितितङ्गिषः
अतितितङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः