कृदन्तरूपाणि - अति + तङ्ग् + णिच्+सन् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितितङ्गयिषणम्
अनीयर्
अतितितङ्गयिषणीयः - अतितितङ्गयिषणीया
ण्वुल्
अतितितङ्गयिषकः - अतितितङ्गयिषिका
तुमुँन्
अतितितङ्गयिषितुम्
तव्य
अतितितङ्गयिषितव्यः - अतितितङ्गयिषितव्या
तृच्
अतितितङ्गयिषिता - अतितितङ्गयिषित्री
ल्यप्
अतितितङ्गयिष्य
क्तवतुँ
अतितितङ्गयिषितवान् - अतितितङ्गयिषितवती
क्त
अतितितङ्गयिषितः - अतितितङ्गयिषिता
शतृँ
अतितितङ्गयिषन् - अतितितङ्गयिषन्ती
शानच्
अतितितङ्गयिषमाणः - अतितितङ्गयिषमाणा
यत्
अतितितङ्गयिष्यः - अतितितङ्गयिष्या
अच्
अतितितङ्गयिषः - अतितितङ्गयिषा
घञ्
अतितितङ्गयिषः
अतितितङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः