कृदन्तरूपाणि - अति + तङ्ग् + यङ्लुक् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितातङ्गनम्
अनीयर्
अतितातङ्गनीयः - अतितातङ्गनीया
ण्वुल्
अतितातङ्गकः - अतितातङ्गिका
तुमुँन्
अतितातङ्गितुम्
तव्य
अतितातङ्गितव्यः - अतितातङ्गितव्या
तृच्
अतितातङ्गिता - अतितातङ्गित्री
ल्यप्
अतितातङ्ग्य
क्तवतुँ
अतितातङ्गितवान् - अतितातङ्गितवती
क्त
अतितातङ्गितः - अतितातङ्गिता
शतृँ
अतितातङ्गन् - अतितातङ्गती
ण्यत्
अतितातङ्ग्यः - अतितातङ्ग्या
अच्
अतितातङ्गः - अतितातङ्गा
घञ्
अतितातङ्गः
अतितातङ्गा


सनादि प्रत्ययाः

उपसर्गाः