कृदन्तरूपाणि - अति + तङ्ग् + णिच् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितङ्गनम्
अनीयर्
अतितङ्गनीयः - अतितङ्गनीया
ण्वुल्
अतितङ्गकः - अतितङ्गिका
तुमुँन्
अतितङ्गयितुम्
तव्य
अतितङ्गयितव्यः - अतितङ्गयितव्या
तृच्
अतितङ्गयिता - अतितङ्गयित्री
ल्यप्
अतितङ्ग्य
क्तवतुँ
अतितङ्गितवान् - अतितङ्गितवती
क्त
अतितङ्गितः - अतितङ्गिता
शतृँ
अतितङ्गयन् - अतितङ्गयन्ती
शानच्
अतितङ्गयमानः - अतितङ्गयमाना
यत्
अतितङ्ग्यः - अतितङ्ग्या
अच्
अतितङ्गः - अतितङ्गा
युच्
अतितङ्गना


सनादि प्रत्ययाः

उपसर्गाः