कृदन्तरूपाणि - अति + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितङ्गनम्
अनीयर्
अतितङ्गनीयः - अतितङ्गनीया
ण्वुल्
अतितङ्गकः - अतितङ्गिका
तुमुँन्
अतितङ्गितुम्
तव्य
अतितङ्गितव्यः - अतितङ्गितव्या
तृच्
अतितङ्गिता - अतितङ्गित्री
ल्यप्
अतितङ्ग्य
क्तवतुँ
अतितङ्गितवान् - अतितङ्गितवती
क्त
अतितङ्गितः - अतितङ्गिता
शतृँ
अतितङ्गन् - अतितङ्गन्ती
ण्यत्
अतितङ्ग्यः - अतितङ्ग्या
अच्
अतितङ्गः - अतितङ्गा
घञ्
अतितङ्गः
अतितङ्गा


सनादि प्रत्ययाः

उपसर्गाः